Declension table of kāpiśāyana

Deva

NeuterSingularDualPlural
Nominativekāpiśāyanam kāpiśāyane kāpiśāyanāni
Vocativekāpiśāyana kāpiśāyane kāpiśāyanāni
Accusativekāpiśāyanam kāpiśāyane kāpiśāyanāni
Instrumentalkāpiśāyanena kāpiśāyanābhyām kāpiśāyanaiḥ
Dativekāpiśāyanāya kāpiśāyanābhyām kāpiśāyanebhyaḥ
Ablativekāpiśāyanāt kāpiśāyanābhyām kāpiśāyanebhyaḥ
Genitivekāpiśāyanasya kāpiśāyanayoḥ kāpiśāyanānām
Locativekāpiśāyane kāpiśāyanayoḥ kāpiśāyaneṣu

Compound kāpiśāyana -

Adverb -kāpiśāyanam -kāpiśāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria