Declension table of kāntimat

Deva

MasculineSingularDualPlural
Nominativekāntimān kāntimantau kāntimantaḥ
Vocativekāntiman kāntimantau kāntimantaḥ
Accusativekāntimantam kāntimantau kāntimataḥ
Instrumentalkāntimatā kāntimadbhyām kāntimadbhiḥ
Dativekāntimate kāntimadbhyām kāntimadbhyaḥ
Ablativekāntimataḥ kāntimadbhyām kāntimadbhyaḥ
Genitivekāntimataḥ kāntimatoḥ kāntimatām
Locativekāntimati kāntimatoḥ kāntimatsu

Compound kāntimat -

Adverb -kāntimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria