Declension table of kāntaka

Deva

MasculineSingularDualPlural
Nominativekāntakaḥ kāntakau kāntakāḥ
Vocativekāntaka kāntakau kāntakāḥ
Accusativekāntakam kāntakau kāntakān
Instrumentalkāntakena kāntakābhyām kāntakaiḥ kāntakebhiḥ
Dativekāntakāya kāntakābhyām kāntakebhyaḥ
Ablativekāntakāt kāntakābhyām kāntakebhyaḥ
Genitivekāntakasya kāntakayoḥ kāntakānām
Locativekāntake kāntakayoḥ kāntakeṣu

Compound kāntaka -

Adverb -kāntakam -kāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria