Declension table of kāntāra

Deva

NeuterSingularDualPlural
Nominativekāntāram kāntāre kāntārāṇi
Vocativekāntāra kāntāre kāntārāṇi
Accusativekāntāram kāntāre kāntārāṇi
Instrumentalkāntāreṇa kāntārābhyām kāntāraiḥ
Dativekāntārāya kāntārābhyām kāntārebhyaḥ
Ablativekāntārāt kāntārābhyām kāntārebhyaḥ
Genitivekāntārasya kāntārayoḥ kāntārāṇām
Locativekāntāre kāntārayoḥ kāntāreṣu

Compound kāntāra -

Adverb -kāntāram -kāntārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria