Declension table of kānta

Deva

MasculineSingularDualPlural
Nominativekāntaḥ kāntau kāntāḥ
Vocativekānta kāntau kāntāḥ
Accusativekāntam kāntau kāntān
Instrumentalkāntena kāntābhyām kāntaiḥ kāntebhiḥ
Dativekāntāya kāntābhyām kāntebhyaḥ
Ablativekāntāt kāntābhyām kāntebhyaḥ
Genitivekāntasya kāntayoḥ kāntānām
Locativekānte kāntayoḥ kānteṣu

Compound kānta -

Adverb -kāntam -kāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria