Declension table of kāmyakarman

Deva

NeuterSingularDualPlural
Nominativekāmyakarma kāmyakarmaṇī kāmyakarmāṇi
Vocativekāmyakarman kāmyakarma kāmyakarmaṇī kāmyakarmāṇi
Accusativekāmyakarma kāmyakarmaṇī kāmyakarmāṇi
Instrumentalkāmyakarmaṇā kāmyakarmabhyām kāmyakarmabhiḥ
Dativekāmyakarmaṇe kāmyakarmabhyām kāmyakarmabhyaḥ
Ablativekāmyakarmaṇaḥ kāmyakarmabhyām kāmyakarmabhyaḥ
Genitivekāmyakarmaṇaḥ kāmyakarmaṇoḥ kāmyakarmaṇām
Locativekāmyakarmaṇi kāmyakarmaṇoḥ kāmyakarmasu

Compound kāmyakarma -

Adverb -kāmyakarma -kāmyakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria