Declension table of kāmyaka

Deva

MasculineSingularDualPlural
Nominativekāmyakaḥ kāmyakau kāmyakāḥ
Vocativekāmyaka kāmyakau kāmyakāḥ
Accusativekāmyakam kāmyakau kāmyakān
Instrumentalkāmyakena kāmyakābhyām kāmyakaiḥ kāmyakebhiḥ
Dativekāmyakāya kāmyakābhyām kāmyakebhyaḥ
Ablativekāmyakāt kāmyakābhyām kāmyakebhyaḥ
Genitivekāmyakasya kāmyakayoḥ kāmyakānām
Locativekāmyake kāmyakayoḥ kāmyakeṣu

Compound kāmyaka -

Adverb -kāmyakam -kāmyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria