Declension table of kāmpilya

Deva

NeuterSingularDualPlural
Nominativekāmpilyam kāmpilye kāmpilyāni
Vocativekāmpilya kāmpilye kāmpilyāni
Accusativekāmpilyam kāmpilye kāmpilyāni
Instrumentalkāmpilyena kāmpilyābhyām kāmpilyaiḥ
Dativekāmpilyāya kāmpilyābhyām kāmpilyebhyaḥ
Ablativekāmpilyāt kāmpilyābhyām kāmpilyebhyaḥ
Genitivekāmpilyasya kāmpilyayoḥ kāmpilyānām
Locativekāmpilye kāmpilyayoḥ kāmpilyeṣu

Compound kāmpilya -

Adverb -kāmpilyam -kāmpilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria