Declension table of kāmpilya

Deva

MasculineSingularDualPlural
Nominativekāmpilyaḥ kāmpilyau kāmpilyāḥ
Vocativekāmpilya kāmpilyau kāmpilyāḥ
Accusativekāmpilyam kāmpilyau kāmpilyān
Instrumentalkāmpilyena kāmpilyābhyām kāmpilyaiḥ kāmpilyebhiḥ
Dativekāmpilyāya kāmpilyābhyām kāmpilyebhyaḥ
Ablativekāmpilyāt kāmpilyābhyām kāmpilyebhyaḥ
Genitivekāmpilyasya kāmpilyayoḥ kāmpilyānām
Locativekāmpilye kāmpilyayoḥ kāmpilyeṣu

Compound kāmpilya -

Adverb -kāmpilyam -kāmpilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria