Declension table of kāmpilī

Deva

FeminineSingularDualPlural
Nominativekāmpilī kāmpilyau kāmpilyaḥ
Vocativekāmpili kāmpilyau kāmpilyaḥ
Accusativekāmpilīm kāmpilyau kāmpilīḥ
Instrumentalkāmpilyā kāmpilībhyām kāmpilībhiḥ
Dativekāmpilyai kāmpilībhyām kāmpilībhyaḥ
Ablativekāmpilyāḥ kāmpilībhyām kāmpilībhyaḥ
Genitivekāmpilyāḥ kāmpilyoḥ kāmpilīnām
Locativekāmpilyām kāmpilyoḥ kāmpilīṣu

Compound kāmpili - kāmpilī -

Adverb -kāmpili

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria