Declension table of ?kāmotthāpya

Deva

MasculineSingularDualPlural
Nominativekāmotthāpyaḥ kāmotthāpyau kāmotthāpyāḥ
Vocativekāmotthāpya kāmotthāpyau kāmotthāpyāḥ
Accusativekāmotthāpyam kāmotthāpyau kāmotthāpyān
Instrumentalkāmotthāpyena kāmotthāpyābhyām kāmotthāpyaiḥ kāmotthāpyebhiḥ
Dativekāmotthāpyāya kāmotthāpyābhyām kāmotthāpyebhyaḥ
Ablativekāmotthāpyāt kāmotthāpyābhyām kāmotthāpyebhyaḥ
Genitivekāmotthāpyasya kāmotthāpyayoḥ kāmotthāpyānām
Locativekāmotthāpye kāmotthāpyayoḥ kāmotthāpyeṣu

Compound kāmotthāpya -

Adverb -kāmotthāpyam -kāmotthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria