सुबन्तावली ?कामोत्थाप्य

Roma

पुमान्एकद्विबहु
प्रथमाकामोत्थाप्यः कामोत्थाप्यौ कामोत्थाप्याः
सम्बोधनम्कामोत्थाप्य कामोत्थाप्यौ कामोत्थाप्याः
द्वितीयाकामोत्थाप्यम् कामोत्थाप्यौ कामोत्थाप्यान्
तृतीयाकामोत्थाप्येन कामोत्थाप्याभ्याम् कामोत्थाप्यैः कामोत्थाप्येभिः
चतुर्थीकामोत्थाप्याय कामोत्थाप्याभ्याम् कामोत्थाप्येभ्यः
पञ्चमीकामोत्थाप्यात् कामोत्थाप्याभ्याम् कामोत्थाप्येभ्यः
षष्ठीकामोत्थाप्यस्य कामोत्थाप्ययोः कामोत्थाप्यानाम्
सप्तमीकामोत्थाप्ये कामोत्थाप्ययोः कामोत्थाप्येषु

समास कामोत्थाप्य

अव्यय ॰कामोत्थाप्यम् ॰कामोत्थाप्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria