Declension table of kāmeśvarī

Deva

FeminineSingularDualPlural
Nominativekāmeśvarī kāmeśvaryau kāmeśvaryaḥ
Vocativekāmeśvari kāmeśvaryau kāmeśvaryaḥ
Accusativekāmeśvarīm kāmeśvaryau kāmeśvarīḥ
Instrumentalkāmeśvaryā kāmeśvarībhyām kāmeśvarībhiḥ
Dativekāmeśvaryai kāmeśvarībhyām kāmeśvarībhyaḥ
Ablativekāmeśvaryāḥ kāmeśvarībhyām kāmeśvarībhyaḥ
Genitivekāmeśvaryāḥ kāmeśvaryoḥ kāmeśvarīṇām
Locativekāmeśvaryām kāmeśvaryoḥ kāmeśvarīṣu

Compound kāmeśvari - kāmeśvarī -

Adverb -kāmeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria