Declension table of kāmeśvara

Deva

NeuterSingularDualPlural
Nominativekāmeśvaram kāmeśvare kāmeśvarāṇi
Vocativekāmeśvara kāmeśvare kāmeśvarāṇi
Accusativekāmeśvaram kāmeśvare kāmeśvarāṇi
Instrumentalkāmeśvareṇa kāmeśvarābhyām kāmeśvaraiḥ
Dativekāmeśvarāya kāmeśvarābhyām kāmeśvarebhyaḥ
Ablativekāmeśvarāt kāmeśvarābhyām kāmeśvarebhyaḥ
Genitivekāmeśvarasya kāmeśvarayoḥ kāmeśvarāṇām
Locativekāmeśvare kāmeśvarayoḥ kāmeśvareṣu

Compound kāmeśvara -

Adverb -kāmeśvaram -kāmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria