Declension table of kāmeśvara

Deva

MasculineSingularDualPlural
Nominativekāmeśvaraḥ kāmeśvarau kāmeśvarāḥ
Vocativekāmeśvara kāmeśvarau kāmeśvarāḥ
Accusativekāmeśvaram kāmeśvarau kāmeśvarān
Instrumentalkāmeśvareṇa kāmeśvarābhyām kāmeśvaraiḥ kāmeśvarebhiḥ
Dativekāmeśvarāya kāmeśvarābhyām kāmeśvarebhyaḥ
Ablativekāmeśvarāt kāmeśvarābhyām kāmeśvarebhyaḥ
Genitivekāmeśvarasya kāmeśvarayoḥ kāmeśvarāṇām
Locativekāmeśvare kāmeśvarayoḥ kāmeśvareṣu

Compound kāmeśvara -

Adverb -kāmeśvaram -kāmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria