Declension table of ?kāmavivarjita

Deva

MasculineSingularDualPlural
Nominativekāmavivarjitaḥ kāmavivarjitau kāmavivarjitāḥ
Vocativekāmavivarjita kāmavivarjitau kāmavivarjitāḥ
Accusativekāmavivarjitam kāmavivarjitau kāmavivarjitān
Instrumentalkāmavivarjitena kāmavivarjitābhyām kāmavivarjitaiḥ kāmavivarjitebhiḥ
Dativekāmavivarjitāya kāmavivarjitābhyām kāmavivarjitebhyaḥ
Ablativekāmavivarjitāt kāmavivarjitābhyām kāmavivarjitebhyaḥ
Genitivekāmavivarjitasya kāmavivarjitayoḥ kāmavivarjitānām
Locativekāmavivarjite kāmavivarjitayoḥ kāmavivarjiteṣu

Compound kāmavivarjita -

Adverb -kāmavivarjitam -kāmavivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria