सुबन्तावली ?कामविवर्जित

Roma

पुमान्एकद्विबहु
प्रथमाकामविवर्जितः कामविवर्जितौ कामविवर्जिताः
सम्बोधनम्कामविवर्जित कामविवर्जितौ कामविवर्जिताः
द्वितीयाकामविवर्जितम् कामविवर्जितौ कामविवर्जितान्
तृतीयाकामविवर्जितेन कामविवर्जिताभ्याम् कामविवर्जितैः कामविवर्जितेभिः
चतुर्थीकामविवर्जिताय कामविवर्जिताभ्याम् कामविवर्जितेभ्यः
पञ्चमीकामविवर्जितात् कामविवर्जिताभ्याम् कामविवर्जितेभ्यः
षष्ठीकामविवर्जितस्य कामविवर्जितयोः कामविवर्जितानाम्
सप्तमीकामविवर्जिते कामविवर्जितयोः कामविवर्जितेषु

समास कामविवर्जित

अव्यय ॰कामविवर्जितम् ॰कामविवर्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria