Declension table of ?kāmarūpiṇī

Deva

FeminineSingularDualPlural
Nominativekāmarūpiṇī kāmarūpiṇyau kāmarūpiṇyaḥ
Vocativekāmarūpiṇi kāmarūpiṇyau kāmarūpiṇyaḥ
Accusativekāmarūpiṇīm kāmarūpiṇyau kāmarūpiṇīḥ
Instrumentalkāmarūpiṇyā kāmarūpiṇībhyām kāmarūpiṇībhiḥ
Dativekāmarūpiṇyai kāmarūpiṇībhyām kāmarūpiṇībhyaḥ
Ablativekāmarūpiṇyāḥ kāmarūpiṇībhyām kāmarūpiṇībhyaḥ
Genitivekāmarūpiṇyāḥ kāmarūpiṇyoḥ kāmarūpiṇīnām
Locativekāmarūpiṇyām kāmarūpiṇyoḥ kāmarūpiṇīṣu

Compound kāmarūpiṇi - kāmarūpiṇī -

Adverb -kāmarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria