Declension table of kāmarūpa

Deva

NeuterSingularDualPlural
Nominativekāmarūpam kāmarūpe kāmarūpāṇi
Vocativekāmarūpa kāmarūpe kāmarūpāṇi
Accusativekāmarūpam kāmarūpe kāmarūpāṇi
Instrumentalkāmarūpeṇa kāmarūpābhyām kāmarūpaiḥ
Dativekāmarūpāya kāmarūpābhyām kāmarūpebhyaḥ
Ablativekāmarūpāt kāmarūpābhyām kāmarūpebhyaḥ
Genitivekāmarūpasya kāmarūpayoḥ kāmarūpāṇām
Locativekāmarūpe kāmarūpayoḥ kāmarūpeṣu

Compound kāmarūpa -

Adverb -kāmarūpam -kāmarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria