Declension table of kāmandakīya

Deva

NeuterSingularDualPlural
Nominativekāmandakīyam kāmandakīye kāmandakīyāni
Vocativekāmandakīya kāmandakīye kāmandakīyāni
Accusativekāmandakīyam kāmandakīye kāmandakīyāni
Instrumentalkāmandakīyena kāmandakīyābhyām kāmandakīyaiḥ
Dativekāmandakīyāya kāmandakīyābhyām kāmandakīyebhyaḥ
Ablativekāmandakīyāt kāmandakīyābhyām kāmandakīyebhyaḥ
Genitivekāmandakīyasya kāmandakīyayoḥ kāmandakīyānām
Locativekāmandakīye kāmandakīyayoḥ kāmandakīyeṣu

Compound kāmandakīya -

Adverb -kāmandakīyam -kāmandakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria