Declension table of kāmanda

Deva

MasculineSingularDualPlural
Nominativekāmandaḥ kāmandau kāmandāḥ
Vocativekāmanda kāmandau kāmandāḥ
Accusativekāmandam kāmandau kāmandān
Instrumentalkāmandena kāmandābhyām kāmandaiḥ kāmandebhiḥ
Dativekāmandāya kāmandābhyām kāmandebhyaḥ
Ablativekāmandāt kāmandābhyām kāmandebhyaḥ
Genitivekāmandasya kāmandayoḥ kāmandānām
Locativekāmande kāmandayoḥ kāmandeṣu

Compound kāmanda -

Adverb -kāmandam -kāmandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria