Declension table of ?kāmalakīkara

Deva

MasculineSingularDualPlural
Nominativekāmalakīkaraḥ kāmalakīkarau kāmalakīkarāḥ
Vocativekāmalakīkara kāmalakīkarau kāmalakīkarāḥ
Accusativekāmalakīkaram kāmalakīkarau kāmalakīkarān
Instrumentalkāmalakīkareṇa kāmalakīkarābhyām kāmalakīkaraiḥ kāmalakīkarebhiḥ
Dativekāmalakīkarāya kāmalakīkarābhyām kāmalakīkarebhyaḥ
Ablativekāmalakīkarāt kāmalakīkarābhyām kāmalakīkarebhyaḥ
Genitivekāmalakīkarasya kāmalakīkarayoḥ kāmalakīkarāṇām
Locativekāmalakīkare kāmalakīkarayoḥ kāmalakīkareṣu

Compound kāmalakīkara -

Adverb -kāmalakīkaram -kāmalakīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria