सुबन्तावली ?कामलकीकर

Roma

पुमान्एकद्विबहु
प्रथमाकामलकीकरः कामलकीकरौ कामलकीकराः
सम्बोधनम्कामलकीकर कामलकीकरौ कामलकीकराः
द्वितीयाकामलकीकरम् कामलकीकरौ कामलकीकरान्
तृतीयाकामलकीकरेण कामलकीकराभ्याम् कामलकीकरैः कामलकीकरेभिः
चतुर्थीकामलकीकराय कामलकीकराभ्याम् कामलकीकरेभ्यः
पञ्चमीकामलकीकरात् कामलकीकराभ्याम् कामलकीकरेभ्यः
षष्ठीकामलकीकरस्य कामलकीकरयोः कामलकीकराणाम्
सप्तमीकामलकीकरे कामलकीकरयोः कामलकीकरेषु

समास कामलकीकर

अव्यय ॰कामलकीकरम् ॰कामलकीकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria