Declension table of kāmala

Deva

MasculineSingularDualPlural
Nominativekāmalaḥ kāmalau kāmalāḥ
Vocativekāmala kāmalau kāmalāḥ
Accusativekāmalam kāmalau kāmalān
Instrumentalkāmalena kāmalābhyām kāmalaiḥ kāmalebhiḥ
Dativekāmalāya kāmalābhyām kāmalebhyaḥ
Ablativekāmalāt kāmalābhyām kāmalebhyaḥ
Genitivekāmalasya kāmalayoḥ kāmalānām
Locativekāmale kāmalayoḥ kāmaleṣu

Compound kāmala -

Adverb -kāmalam -kāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria