Declension table of kāmakandalā

Deva

FeminineSingularDualPlural
Nominativekāmakandalā kāmakandale kāmakandalāḥ
Vocativekāmakandale kāmakandale kāmakandalāḥ
Accusativekāmakandalām kāmakandale kāmakandalāḥ
Instrumentalkāmakandalayā kāmakandalābhyām kāmakandalābhiḥ
Dativekāmakandalāyai kāmakandalābhyām kāmakandalābhyaḥ
Ablativekāmakandalāyāḥ kāmakandalābhyām kāmakandalābhyaḥ
Genitivekāmakandalāyāḥ kāmakandalayoḥ kāmakandalānām
Locativekāmakandalāyām kāmakandalayoḥ kāmakandalāsu

Adverb -kāmakandalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria