Declension table of ?kāmakalā

Deva

FeminineSingularDualPlural
Nominativekāmakalā kāmakale kāmakalāḥ
Vocativekāmakale kāmakale kāmakalāḥ
Accusativekāmakalām kāmakale kāmakalāḥ
Instrumentalkāmakalayā kāmakalābhyām kāmakalābhiḥ
Dativekāmakalāyai kāmakalābhyām kāmakalābhyaḥ
Ablativekāmakalāyāḥ kāmakalābhyām kāmakalābhyaḥ
Genitivekāmakalāyāḥ kāmakalayoḥ kāmakalānām
Locativekāmakalāyām kāmakalayoḥ kāmakalāsu

Adverb -kāmakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria