Declension table of kāmaga

Deva

NeuterSingularDualPlural
Nominativekāmagam kāmage kāmagāni
Vocativekāmaga kāmage kāmagāni
Accusativekāmagam kāmage kāmagāni
Instrumentalkāmagena kāmagābhyām kāmagaiḥ
Dativekāmagāya kāmagābhyām kāmagebhyaḥ
Ablativekāmagāt kāmagābhyām kāmagebhyaḥ
Genitivekāmagasya kāmagayoḥ kāmagānām
Locativekāmage kāmagayoḥ kāmageṣu

Compound kāmaga -

Adverb -kāmagam -kāmagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria