Declension table of kāmadugha

Deva

MasculineSingularDualPlural
Nominativekāmadughaḥ kāmadughau kāmadughāḥ
Vocativekāmadugha kāmadughau kāmadughāḥ
Accusativekāmadugham kāmadughau kāmadughān
Instrumentalkāmadughena kāmadughābhyām kāmadughaiḥ kāmadughebhiḥ
Dativekāmadughāya kāmadughābhyām kāmadughebhyaḥ
Ablativekāmadughāt kāmadughābhyām kāmadughebhyaḥ
Genitivekāmadughasya kāmadughayoḥ kāmadughānām
Locativekāmadughe kāmadughayoḥ kāmadugheṣu

Compound kāmadugha -

Adverb -kāmadugham -kāmadughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria