Declension table of kāmadā

Deva

FeminineSingularDualPlural
Nominativekāmadā kāmade kāmadāḥ
Vocativekāmade kāmade kāmadāḥ
Accusativekāmadām kāmade kāmadāḥ
Instrumentalkāmadayā kāmadābhyām kāmadābhiḥ
Dativekāmadāyai kāmadābhyām kāmadābhyaḥ
Ablativekāmadāyāḥ kāmadābhyām kāmadābhyaḥ
Genitivekāmadāyāḥ kāmadayoḥ kāmadānām
Locativekāmadāyām kāmadayoḥ kāmadāsu

Adverb -kāmadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria