Declension table of kāmada

Deva

NeuterSingularDualPlural
Nominativekāmadam kāmade kāmadāni
Vocativekāmada kāmade kāmadāni
Accusativekāmadam kāmade kāmadāni
Instrumentalkāmadena kāmadābhyām kāmadaiḥ
Dativekāmadāya kāmadābhyām kāmadebhyaḥ
Ablativekāmadāt kāmadābhyām kāmadebhyaḥ
Genitivekāmadasya kāmadayoḥ kāmadānām
Locativekāmade kāmadayoḥ kāmadeṣu

Compound kāmada -

Adverb -kāmadam -kāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria