Declension table of ?kāmabhakṣa

Deva

MasculineSingularDualPlural
Nominativekāmabhakṣaḥ kāmabhakṣau kāmabhakṣāḥ
Vocativekāmabhakṣa kāmabhakṣau kāmabhakṣāḥ
Accusativekāmabhakṣam kāmabhakṣau kāmabhakṣān
Instrumentalkāmabhakṣeṇa kāmabhakṣābhyām kāmabhakṣaiḥ kāmabhakṣebhiḥ
Dativekāmabhakṣāya kāmabhakṣābhyām kāmabhakṣebhyaḥ
Ablativekāmabhakṣāt kāmabhakṣābhyām kāmabhakṣebhyaḥ
Genitivekāmabhakṣasya kāmabhakṣayoḥ kāmabhakṣāṇām
Locativekāmabhakṣe kāmabhakṣayoḥ kāmabhakṣeṣu

Compound kāmabhakṣa -

Adverb -kāmabhakṣam -kāmabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria