सुबन्तावली ?कामभक्ष

Roma

पुमान्एकद्विबहु
प्रथमाकामभक्षः कामभक्षौ कामभक्षाः
सम्बोधनम्कामभक्ष कामभक्षौ कामभक्षाः
द्वितीयाकामभक्षम् कामभक्षौ कामभक्षान्
तृतीयाकामभक्षेण कामभक्षाभ्याम् कामभक्षैः कामभक्षेभिः
चतुर्थीकामभक्षाय कामभक्षाभ्याम् कामभक्षेभ्यः
पञ्चमीकामभक्षात् कामभक्षाभ्याम् कामभक्षेभ्यः
षष्ठीकामभक्षस्य कामभक्षयोः कामभक्षाणाम्
सप्तमीकामभक्षे कामभक्षयोः कामभक्षेषु

समास कामभक्ष

अव्यय ॰कामभक्षम् ॰कामभक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria