Declension table of ?kāmāvasāyitrī

Deva

FeminineSingularDualPlural
Nominativekāmāvasāyitrī kāmāvasāyitryau kāmāvasāyitryaḥ
Vocativekāmāvasāyitri kāmāvasāyitryau kāmāvasāyitryaḥ
Accusativekāmāvasāyitrīm kāmāvasāyitryau kāmāvasāyitrīḥ
Instrumentalkāmāvasāyitryā kāmāvasāyitrībhyām kāmāvasāyitrībhiḥ
Dativekāmāvasāyitryai kāmāvasāyitrībhyām kāmāvasāyitrībhyaḥ
Ablativekāmāvasāyitryāḥ kāmāvasāyitrībhyām kāmāvasāyitrībhyaḥ
Genitivekāmāvasāyitryāḥ kāmāvasāyitryoḥ kāmāvasāyitrīṇām
Locativekāmāvasāyitryām kāmāvasāyitryoḥ kāmāvasāyitrīṣu

Compound kāmāvasāyitri - kāmāvasāyitrī -

Adverb -kāmāvasāyitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria