सुबन्तावली ?कामावसायित्री

Roma

स्त्रीएकद्विबहु
प्रथमाकामावसायित्री कामावसायित्र्यौ कामावसायित्र्यः
सम्बोधनम्कामावसायित्रि कामावसायित्र्यौ कामावसायित्र्यः
द्वितीयाकामावसायित्रीम् कामावसायित्र्यौ कामावसायित्रीः
तृतीयाकामावसायित्र्या कामावसायित्रीभ्याम् कामावसायित्रीभिः
चतुर्थीकामावसायित्र्यै कामावसायित्रीभ्याम् कामावसायित्रीभ्यः
पञ्चमीकामावसायित्र्याः कामावसायित्रीभ्याम् कामावसायित्रीभ्यः
षष्ठीकामावसायित्र्याः कामावसायित्र्योः कामावसायित्रीणाम्
सप्तमीकामावसायित्र्याम् कामावसायित्र्योः कामावसायित्रीषु

समास कामावसायित्रि कामावसायित्री

अव्यय ॰कामावसायित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria