Declension table of kāmāvasāyin

Deva

MasculineSingularDualPlural
Nominativekāmāvasāyī kāmāvasāyinau kāmāvasāyinaḥ
Vocativekāmāvasāyin kāmāvasāyinau kāmāvasāyinaḥ
Accusativekāmāvasāyinam kāmāvasāyinau kāmāvasāyinaḥ
Instrumentalkāmāvasāyinā kāmāvasāyibhyām kāmāvasāyibhiḥ
Dativekāmāvasāyine kāmāvasāyibhyām kāmāvasāyibhyaḥ
Ablativekāmāvasāyinaḥ kāmāvasāyibhyām kāmāvasāyibhyaḥ
Genitivekāmāvasāyinaḥ kāmāvasāyinoḥ kāmāvasāyinām
Locativekāmāvasāyini kāmāvasāyinoḥ kāmāvasāyiṣu

Compound kāmāvasāyi -

Adverb -kāmāvasāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria