Declension table of kāmātman

Deva

NeuterSingularDualPlural
Nominativekāmātma kāmātmanī kāmātmāni
Vocativekāmātman kāmātma kāmātmanī kāmātmāni
Accusativekāmātma kāmātmanī kāmātmāni
Instrumentalkāmātmanā kāmātmabhyām kāmātmabhiḥ
Dativekāmātmane kāmātmabhyām kāmātmabhyaḥ
Ablativekāmātmanaḥ kāmātmabhyām kāmātmabhyaḥ
Genitivekāmātmanaḥ kāmātmanoḥ kāmātmanām
Locativekāmātmani kāmātmanoḥ kāmātmasu

Compound kāmātma -

Adverb -kāmātma -kāmātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria