Declension table of kāmāgni

Deva

MasculineSingularDualPlural
Nominativekāmāgniḥ kāmāgnī kāmāgnayaḥ
Vocativekāmāgne kāmāgnī kāmāgnayaḥ
Accusativekāmāgnim kāmāgnī kāmāgnīn
Instrumentalkāmāgninā kāmāgnibhyām kāmāgnibhiḥ
Dativekāmāgnaye kāmāgnibhyām kāmāgnibhyaḥ
Ablativekāmāgneḥ kāmāgnibhyām kāmāgnibhyaḥ
Genitivekāmāgneḥ kāmāgnyoḥ kāmāgnīnām
Locativekāmāgnau kāmāgnyoḥ kāmāgniṣu

Compound kāmāgni -

Adverb -kāmāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria