Declension table of kāmāṅkuśa

Deva

MasculineSingularDualPlural
Nominativekāmāṅkuśaḥ kāmāṅkuśau kāmāṅkuśāḥ
Vocativekāmāṅkuśa kāmāṅkuśau kāmāṅkuśāḥ
Accusativekāmāṅkuśam kāmāṅkuśau kāmāṅkuśān
Instrumentalkāmāṅkuśena kāmāṅkuśābhyām kāmāṅkuśaiḥ kāmāṅkuśebhiḥ
Dativekāmāṅkuśāya kāmāṅkuśābhyām kāmāṅkuśebhyaḥ
Ablativekāmāṅkuśāt kāmāṅkuśābhyām kāmāṅkuśebhyaḥ
Genitivekāmāṅkuśasya kāmāṅkuśayoḥ kāmāṅkuśānām
Locativekāmāṅkuśe kāmāṅkuśayoḥ kāmāṅkuśeṣu

Compound kāmāṅkuśa -

Adverb -kāmāṅkuśam -kāmāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria