Declension table of kāma

Deva

NeuterSingularDualPlural
Nominativekāmam kāme kāmāni
Vocativekāma kāme kāmāni
Accusativekāmam kāme kāmāni
Instrumentalkāmena kāmābhyām kāmaiḥ
Dativekāmāya kāmābhyām kāmebhyaḥ
Ablativekāmāt kāmābhyām kāmebhyaḥ
Genitivekāmasya kāmayoḥ kāmānām
Locativekāme kāmayoḥ kāmeṣu

Compound kāma -

Adverb -kāmam -kāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria