Declension table of kāliya

Deva

MasculineSingularDualPlural
Nominativekāliyaḥ kāliyau kāliyāḥ
Vocativekāliya kāliyau kāliyāḥ
Accusativekāliyam kāliyau kāliyān
Instrumentalkāliyena kāliyābhyām kāliyaiḥ kāliyebhiḥ
Dativekāliyāya kāliyābhyām kāliyebhyaḥ
Ablativekāliyāt kāliyābhyām kāliyebhyaḥ
Genitivekāliyasya kāliyayoḥ kāliyānām
Locativekāliye kāliyayoḥ kāliyeṣu

Compound kāliya -

Adverb -kāliyam -kāliyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria