Declension table of kālīya

Deva

NeuterSingularDualPlural
Nominativekālīyam kālīye kālīyāni
Vocativekālīya kālīye kālīyāni
Accusativekālīyam kālīye kālīyāni
Instrumentalkālīyena kālīyābhyām kālīyaiḥ
Dativekālīyāya kālīyābhyām kālīyebhyaḥ
Ablativekālīyāt kālīyābhyām kālīyebhyaḥ
Genitivekālīyasya kālīyayoḥ kālīyānām
Locativekālīye kālīyayoḥ kālīyeṣu

Compound kālīya -

Adverb -kālīyam -kālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria