Declension table of kālīya

Deva

MasculineSingularDualPlural
Nominativekālīyaḥ kālīyau kālīyāḥ
Vocativekālīya kālīyau kālīyāḥ
Accusativekālīyam kālīyau kālīyān
Instrumentalkālīyena kālīyābhyām kālīyaiḥ kālīyebhiḥ
Dativekālīyāya kālīyābhyām kālīyebhyaḥ
Ablativekālīyāt kālīyābhyām kālīyebhyaḥ
Genitivekālīyasya kālīyayoḥ kālīyānām
Locativekālīye kālīyayoḥ kālīyeṣu

Compound kālīya -

Adverb -kālīyam -kālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria