Declension table of kālīghaṭṭa

Deva

MasculineSingularDualPlural
Nominativekālīghaṭṭaḥ kālīghaṭṭau kālīghaṭṭāḥ
Vocativekālīghaṭṭa kālīghaṭṭau kālīghaṭṭāḥ
Accusativekālīghaṭṭam kālīghaṭṭau kālīghaṭṭān
Instrumentalkālīghaṭṭena kālīghaṭṭābhyām kālīghaṭṭaiḥ kālīghaṭṭebhiḥ
Dativekālīghaṭṭāya kālīghaṭṭābhyām kālīghaṭṭebhyaḥ
Ablativekālīghaṭṭāt kālīghaṭṭābhyām kālīghaṭṭebhyaḥ
Genitivekālīghaṭṭasya kālīghaṭṭayoḥ kālīghaṭṭānām
Locativekālīghaṭṭe kālīghaṭṭayoḥ kālīghaṭṭeṣu

Compound kālīghaṭṭa -

Adverb -kālīghaṭṭam -kālīghaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria