Declension table of kāleśvara

Deva

NeuterSingularDualPlural
Nominativekāleśvaram kāleśvare kāleśvarāṇi
Vocativekāleśvara kāleśvare kāleśvarāṇi
Accusativekāleśvaram kāleśvare kāleśvarāṇi
Instrumentalkāleśvareṇa kāleśvarābhyām kāleśvaraiḥ
Dativekāleśvarāya kāleśvarābhyām kāleśvarebhyaḥ
Ablativekāleśvarāt kāleśvarābhyām kāleśvarebhyaḥ
Genitivekāleśvarasya kāleśvarayoḥ kāleśvarāṇām
Locativekāleśvare kāleśvarayoḥ kāleśvareṣu

Compound kāleśvara -

Adverb -kāleśvaram -kāleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria