Declension table of kālaśakti

Deva

FeminineSingularDualPlural
Nominativekālaśaktiḥ kālaśaktī kālaśaktayaḥ
Vocativekālaśakte kālaśaktī kālaśaktayaḥ
Accusativekālaśaktim kālaśaktī kālaśaktīḥ
Instrumentalkālaśaktyā kālaśaktibhyām kālaśaktibhiḥ
Dativekālaśaktyai kālaśaktaye kālaśaktibhyām kālaśaktibhyaḥ
Ablativekālaśaktyāḥ kālaśakteḥ kālaśaktibhyām kālaśaktibhyaḥ
Genitivekālaśaktyāḥ kālaśakteḥ kālaśaktyoḥ kālaśaktīnām
Locativekālaśaktyām kālaśaktau kālaśaktyoḥ kālaśaktiṣu

Compound kālaśakti -

Adverb -kālaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria