Declension table of kālayukta

Deva

MasculineSingularDualPlural
Nominativekālayuktaḥ kālayuktau kālayuktāḥ
Vocativekālayukta kālayuktau kālayuktāḥ
Accusativekālayuktam kālayuktau kālayuktān
Instrumentalkālayuktena kālayuktābhyām kālayuktaiḥ kālayuktebhiḥ
Dativekālayuktāya kālayuktābhyām kālayuktebhyaḥ
Ablativekālayuktāt kālayuktābhyām kālayuktebhyaḥ
Genitivekālayuktasya kālayuktayoḥ kālayuktānām
Locativekālayukte kālayuktayoḥ kālayukteṣu

Compound kālayukta -

Adverb -kālayuktam -kālayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria