Declension table of ?kālavarāṭaka

Deva

MasculineSingularDualPlural
Nominativekālavarāṭakaḥ kālavarāṭakau kālavarāṭakāḥ
Vocativekālavarāṭaka kālavarāṭakau kālavarāṭakāḥ
Accusativekālavarāṭakam kālavarāṭakau kālavarāṭakān
Instrumentalkālavarāṭakena kālavarāṭakābhyām kālavarāṭakaiḥ kālavarāṭakebhiḥ
Dativekālavarāṭakāya kālavarāṭakābhyām kālavarāṭakebhyaḥ
Ablativekālavarāṭakāt kālavarāṭakābhyām kālavarāṭakebhyaḥ
Genitivekālavarāṭakasya kālavarāṭakayoḥ kālavarāṭakānām
Locativekālavarāṭake kālavarāṭakayoḥ kālavarāṭakeṣu

Compound kālavarāṭaka -

Adverb -kālavarāṭakam -kālavarāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria