सुबन्तावली ?कालवराटक

Roma

पुमान्एकद्विबहु
प्रथमाकालवराटकः कालवराटकौ कालवराटकाः
सम्बोधनम्कालवराटक कालवराटकौ कालवराटकाः
द्वितीयाकालवराटकम् कालवराटकौ कालवराटकान्
तृतीयाकालवराटकेन कालवराटकाभ्याम् कालवराटकैः कालवराटकेभिः
चतुर्थीकालवराटकाय कालवराटकाभ्याम् कालवराटकेभ्यः
पञ्चमीकालवराटकात् कालवराटकाभ्याम् कालवराटकेभ्यः
षष्ठीकालवराटकस्य कालवराटकयोः कालवराटकानाम्
सप्तमीकालवराटके कालवराटकयोः कालवराटकेषु

समास कालवराटक

अव्यय ॰कालवराटकम् ॰कालवराटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria