Declension table of ?kālakūṭapati

Deva

MasculineSingularDualPlural
Nominativekālakūṭapatiḥ kālakūṭapatī kālakūṭapatayaḥ
Vocativekālakūṭapate kālakūṭapatī kālakūṭapatayaḥ
Accusativekālakūṭapatim kālakūṭapatī kālakūṭapatīn
Instrumentalkālakūṭapatinā kālakūṭapatibhyām kālakūṭapatibhiḥ
Dativekālakūṭapataye kālakūṭapatibhyām kālakūṭapatibhyaḥ
Ablativekālakūṭapateḥ kālakūṭapatibhyām kālakūṭapatibhyaḥ
Genitivekālakūṭapateḥ kālakūṭapatyoḥ kālakūṭapatīnām
Locativekālakūṭapatau kālakūṭapatyoḥ kālakūṭapatiṣu

Compound kālakūṭapati -

Adverb -kālakūṭapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria