सुबन्तावली ?कालकूटपति

Roma

पुमान्एकद्विबहु
प्रथमाकालकूटपतिः कालकूटपती कालकूटपतयः
सम्बोधनम्कालकूटपते कालकूटपती कालकूटपतयः
द्वितीयाकालकूटपतिम् कालकूटपती कालकूटपतीन्
तृतीयाकालकूटपतिना कालकूटपतिभ्याम् कालकूटपतिभिः
चतुर्थीकालकूटपतये कालकूटपतिभ्याम् कालकूटपतिभ्यः
पञ्चमीकालकूटपतेः कालकूटपतिभ्याम् कालकूटपतिभ्यः
षष्ठीकालकूटपतेः कालकूटपत्योः कालकूटपतीनाम्
सप्तमीकालकूटपतौ कालकूटपत्योः कालकूटपतिषु

समास कालकूटपति

अव्यय ॰कालकूटपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria